Declension table of ?saṃvatsarabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarabrāhmaṇam saṃvatsarabrāhmaṇe saṃvatsarabrāhmaṇāni
Vocativesaṃvatsarabrāhmaṇa saṃvatsarabrāhmaṇe saṃvatsarabrāhmaṇāni
Accusativesaṃvatsarabrāhmaṇam saṃvatsarabrāhmaṇe saṃvatsarabrāhmaṇāni
Instrumentalsaṃvatsarabrāhmaṇena saṃvatsarabrāhmaṇābhyām saṃvatsarabrāhmaṇaiḥ
Dativesaṃvatsarabrāhmaṇāya saṃvatsarabrāhmaṇābhyām saṃvatsarabrāhmaṇebhyaḥ
Ablativesaṃvatsarabrāhmaṇāt saṃvatsarabrāhmaṇābhyām saṃvatsarabrāhmaṇebhyaḥ
Genitivesaṃvatsarabrāhmaṇasya saṃvatsarabrāhmaṇayoḥ saṃvatsarabrāhmaṇānām
Locativesaṃvatsarabrāhmaṇe saṃvatsarabrāhmaṇayoḥ saṃvatsarabrāhmaṇeṣu

Compound saṃvatsarabrāhmaṇa -

Adverb -saṃvatsarabrāhmaṇam -saṃvatsarabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria