Declension table of ?saṃvatsarabhukti

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarabhuktiḥ saṃvatsarabhuktī saṃvatsarabhuktayaḥ
Vocativesaṃvatsarabhukte saṃvatsarabhuktī saṃvatsarabhuktayaḥ
Accusativesaṃvatsarabhuktim saṃvatsarabhuktī saṃvatsarabhuktīḥ
Instrumentalsaṃvatsarabhuktyā saṃvatsarabhuktibhyām saṃvatsarabhuktibhiḥ
Dativesaṃvatsarabhuktyai saṃvatsarabhuktaye saṃvatsarabhuktibhyām saṃvatsarabhuktibhyaḥ
Ablativesaṃvatsarabhuktyāḥ saṃvatsarabhukteḥ saṃvatsarabhuktibhyām saṃvatsarabhuktibhyaḥ
Genitivesaṃvatsarabhuktyāḥ saṃvatsarabhukteḥ saṃvatsarabhuktyoḥ saṃvatsarabhuktīnām
Locativesaṃvatsarabhuktyām saṃvatsarabhuktau saṃvatsarabhuktyoḥ saṃvatsarabhuktiṣu

Compound saṃvatsarabhukti -

Adverb -saṃvatsarabhukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria