Declension table of ?saṃvatsarabhrami

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarabhramiḥ saṃvatsarabhramī saṃvatsarabhramayaḥ
Vocativesaṃvatsarabhrame saṃvatsarabhramī saṃvatsarabhramayaḥ
Accusativesaṃvatsarabhramim saṃvatsarabhramī saṃvatsarabhramīn
Instrumentalsaṃvatsarabhramiṇā saṃvatsarabhramibhyām saṃvatsarabhramibhiḥ
Dativesaṃvatsarabhramaye saṃvatsarabhramibhyām saṃvatsarabhramibhyaḥ
Ablativesaṃvatsarabhrameḥ saṃvatsarabhramibhyām saṃvatsarabhramibhyaḥ
Genitivesaṃvatsarabhrameḥ saṃvatsarabhramyoḥ saṃvatsarabhramīṇām
Locativesaṃvatsarabhramau saṃvatsarabhramyoḥ saṃvatsarabhramiṣu

Compound saṃvatsarabhrami -

Adverb -saṃvatsarabhrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria