Declension table of ?saṃvatsarabhṛtokha

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarabhṛtokhaḥ saṃvatsarabhṛtokhau saṃvatsarabhṛtokhāḥ
Vocativesaṃvatsarabhṛtokha saṃvatsarabhṛtokhau saṃvatsarabhṛtokhāḥ
Accusativesaṃvatsarabhṛtokham saṃvatsarabhṛtokhau saṃvatsarabhṛtokhān
Instrumentalsaṃvatsarabhṛtokhena saṃvatsarabhṛtokhābhyām saṃvatsarabhṛtokhaiḥ saṃvatsarabhṛtokhebhiḥ
Dativesaṃvatsarabhṛtokhāya saṃvatsarabhṛtokhābhyām saṃvatsarabhṛtokhebhyaḥ
Ablativesaṃvatsarabhṛtokhāt saṃvatsarabhṛtokhābhyām saṃvatsarabhṛtokhebhyaḥ
Genitivesaṃvatsarabhṛtokhasya saṃvatsarabhṛtokhayoḥ saṃvatsarabhṛtokhānām
Locativesaṃvatsarabhṛtokhe saṃvatsarabhṛtokhayoḥ saṃvatsarabhṛtokheṣu

Compound saṃvatsarabhṛtokha -

Adverb -saṃvatsarabhṛtokham -saṃvatsarabhṛtokhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria