Declension table of ?saṃvatsarabhṛtinī

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarabhṛtinī saṃvatsarabhṛtinyau saṃvatsarabhṛtinyaḥ
Vocativesaṃvatsarabhṛtini saṃvatsarabhṛtinyau saṃvatsarabhṛtinyaḥ
Accusativesaṃvatsarabhṛtinīm saṃvatsarabhṛtinyau saṃvatsarabhṛtinīḥ
Instrumentalsaṃvatsarabhṛtinyā saṃvatsarabhṛtinībhyām saṃvatsarabhṛtinībhiḥ
Dativesaṃvatsarabhṛtinyai saṃvatsarabhṛtinībhyām saṃvatsarabhṛtinībhyaḥ
Ablativesaṃvatsarabhṛtinyāḥ saṃvatsarabhṛtinībhyām saṃvatsarabhṛtinībhyaḥ
Genitivesaṃvatsarabhṛtinyāḥ saṃvatsarabhṛtinyoḥ saṃvatsarabhṛtinīnām
Locativesaṃvatsarabhṛtinyām saṃvatsarabhṛtinyoḥ saṃvatsarabhṛtinīṣu

Compound saṃvatsarabhṛtini - saṃvatsarabhṛtinī -

Adverb -saṃvatsarabhṛtini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria