Declension table of ?saṃvatsarabhṛtin

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarabhṛti saṃvatsarabhṛtinī saṃvatsarabhṛtīni
Vocativesaṃvatsarabhṛtin saṃvatsarabhṛti saṃvatsarabhṛtinī saṃvatsarabhṛtīni
Accusativesaṃvatsarabhṛti saṃvatsarabhṛtinī saṃvatsarabhṛtīni
Instrumentalsaṃvatsarabhṛtinā saṃvatsarabhṛtibhyām saṃvatsarabhṛtibhiḥ
Dativesaṃvatsarabhṛtine saṃvatsarabhṛtibhyām saṃvatsarabhṛtibhyaḥ
Ablativesaṃvatsarabhṛtinaḥ saṃvatsarabhṛtibhyām saṃvatsarabhṛtibhyaḥ
Genitivesaṃvatsarabhṛtinaḥ saṃvatsarabhṛtinoḥ saṃvatsarabhṛtinām
Locativesaṃvatsarabhṛtini saṃvatsarabhṛtinoḥ saṃvatsarabhṛtiṣu

Compound saṃvatsarabhṛti -

Adverb -saṃvatsarabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria