Declension table of ?saṃvatsarabhṛt

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarabhṛt saṃvatsarabhṛtī saṃvatsarabhṛnti
Vocativesaṃvatsarabhṛt saṃvatsarabhṛtī saṃvatsarabhṛnti
Accusativesaṃvatsarabhṛt saṃvatsarabhṛtī saṃvatsarabhṛnti
Instrumentalsaṃvatsarabhṛtā saṃvatsarabhṛdbhyām saṃvatsarabhṛdbhiḥ
Dativesaṃvatsarabhṛte saṃvatsarabhṛdbhyām saṃvatsarabhṛdbhyaḥ
Ablativesaṃvatsarabhṛtaḥ saṃvatsarabhṛdbhyām saṃvatsarabhṛdbhyaḥ
Genitivesaṃvatsarabhṛtaḥ saṃvatsarabhṛtoḥ saṃvatsarabhṛtām
Locativesaṃvatsarabhṛti saṃvatsarabhṛtoḥ saṃvatsarabhṛtsu

Compound saṃvatsarabhṛt -

Adverb -saṃvatsarabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria