Declension table of ?saṃvatsarāyuṣa

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarāyuṣam saṃvatsarāyuṣe saṃvatsarāyuṣāṇi
Vocativesaṃvatsarāyuṣa saṃvatsarāyuṣe saṃvatsarāyuṣāṇi
Accusativesaṃvatsarāyuṣam saṃvatsarāyuṣe saṃvatsarāyuṣāṇi
Instrumentalsaṃvatsarāyuṣeṇa saṃvatsarāyuṣābhyām saṃvatsarāyuṣaiḥ
Dativesaṃvatsarāyuṣāya saṃvatsarāyuṣābhyām saṃvatsarāyuṣebhyaḥ
Ablativesaṃvatsarāyuṣāt saṃvatsarāyuṣābhyām saṃvatsarāyuṣebhyaḥ
Genitivesaṃvatsarāyuṣasya saṃvatsarāyuṣayoḥ saṃvatsarāyuṣāṇām
Locativesaṃvatsarāyuṣe saṃvatsarāyuṣayoḥ saṃvatsarāyuṣeṣu

Compound saṃvatsarāyuṣa -

Adverb -saṃvatsarāyuṣam -saṃvatsarāyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria