Declension table of ?saṃvatsarāvara

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarāvaram saṃvatsarāvare saṃvatsarāvarāṇi
Vocativesaṃvatsarāvara saṃvatsarāvare saṃvatsarāvarāṇi
Accusativesaṃvatsarāvaram saṃvatsarāvare saṃvatsarāvarāṇi
Instrumentalsaṃvatsarāvareṇa saṃvatsarāvarābhyām saṃvatsarāvaraiḥ
Dativesaṃvatsarāvarāya saṃvatsarāvarābhyām saṃvatsarāvarebhyaḥ
Ablativesaṃvatsarāvarāt saṃvatsarāvarābhyām saṃvatsarāvarebhyaḥ
Genitivesaṃvatsarāvarasya saṃvatsarāvarayoḥ saṃvatsarāvarāṇām
Locativesaṃvatsarāvare saṃvatsarāvarayoḥ saṃvatsarāvareṣu

Compound saṃvatsarāvara -

Adverb -saṃvatsarāvaram -saṃvatsarāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria