Declension table of ?saṃvatsarāvara

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarāvaraḥ saṃvatsarāvarau saṃvatsarāvarāḥ
Vocativesaṃvatsarāvara saṃvatsarāvarau saṃvatsarāvarāḥ
Accusativesaṃvatsarāvaram saṃvatsarāvarau saṃvatsarāvarān
Instrumentalsaṃvatsarāvareṇa saṃvatsarāvarābhyām saṃvatsarāvaraiḥ saṃvatsarāvarebhiḥ
Dativesaṃvatsarāvarāya saṃvatsarāvarābhyām saṃvatsarāvarebhyaḥ
Ablativesaṃvatsarāvarāt saṃvatsarāvarābhyām saṃvatsarāvarebhyaḥ
Genitivesaṃvatsarāvarasya saṃvatsarāvarayoḥ saṃvatsarāvarāṇām
Locativesaṃvatsarāvare saṃvatsarāvarayoḥ saṃvatsarāvareṣu

Compound saṃvatsarāvara -

Adverb -saṃvatsarāvaram -saṃvatsarāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria