Declension table of ?saṃvatsarāntarhitā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarāntarhitā saṃvatsarāntarhite saṃvatsarāntarhitāḥ
Vocativesaṃvatsarāntarhite saṃvatsarāntarhite saṃvatsarāntarhitāḥ
Accusativesaṃvatsarāntarhitām saṃvatsarāntarhite saṃvatsarāntarhitāḥ
Instrumentalsaṃvatsarāntarhitayā saṃvatsarāntarhitābhyām saṃvatsarāntarhitābhiḥ
Dativesaṃvatsarāntarhitāyai saṃvatsarāntarhitābhyām saṃvatsarāntarhitābhyaḥ
Ablativesaṃvatsarāntarhitāyāḥ saṃvatsarāntarhitābhyām saṃvatsarāntarhitābhyaḥ
Genitivesaṃvatsarāntarhitāyāḥ saṃvatsarāntarhitayoḥ saṃvatsarāntarhitānām
Locativesaṃvatsarāntarhitāyām saṃvatsarāntarhitayoḥ saṃvatsarāntarhitāsu

Adverb -saṃvatsarāntarhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria