Declension table of ?saṃvatsarāntarhita

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarāntarhitam saṃvatsarāntarhite saṃvatsarāntarhitāni
Vocativesaṃvatsarāntarhita saṃvatsarāntarhite saṃvatsarāntarhitāni
Accusativesaṃvatsarāntarhitam saṃvatsarāntarhite saṃvatsarāntarhitāni
Instrumentalsaṃvatsarāntarhitena saṃvatsarāntarhitābhyām saṃvatsarāntarhitaiḥ
Dativesaṃvatsarāntarhitāya saṃvatsarāntarhitābhyām saṃvatsarāntarhitebhyaḥ
Ablativesaṃvatsarāntarhitāt saṃvatsarāntarhitābhyām saṃvatsarāntarhitebhyaḥ
Genitivesaṃvatsarāntarhitasya saṃvatsarāntarhitayoḥ saṃvatsarāntarhitānām
Locativesaṃvatsarāntarhite saṃvatsarāntarhitayoḥ saṃvatsarāntarhiteṣu

Compound saṃvatsarāntarhita -

Adverb -saṃvatsarāntarhitam -saṃvatsarāntarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria