Declension table of ?saṃvatsarādiphala

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarādiphalam saṃvatsarādiphale saṃvatsarādiphalāni
Vocativesaṃvatsarādiphala saṃvatsarādiphale saṃvatsarādiphalāni
Accusativesaṃvatsarādiphalam saṃvatsarādiphale saṃvatsarādiphalāni
Instrumentalsaṃvatsarādiphalena saṃvatsarādiphalābhyām saṃvatsarādiphalaiḥ
Dativesaṃvatsarādiphalāya saṃvatsarādiphalābhyām saṃvatsarādiphalebhyaḥ
Ablativesaṃvatsarādiphalāt saṃvatsarādiphalābhyām saṃvatsarādiphalebhyaḥ
Genitivesaṃvatsarādiphalasya saṃvatsarādiphalayoḥ saṃvatsarādiphalānām
Locativesaṃvatsarādiphale saṃvatsarādiphalayoḥ saṃvatsarādiphaleṣu

Compound saṃvatsarādiphala -

Adverb -saṃvatsarādiphalam -saṃvatsarādiphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria