Declension table of saṃvatsara

Deva

MasculineSingularDualPlural
Nominativesaṃvatsaraḥ saṃvatsarau saṃvatsarāḥ
Vocativesaṃvatsara saṃvatsarau saṃvatsarāḥ
Accusativesaṃvatsaram saṃvatsarau saṃvatsarān
Instrumentalsaṃvatsareṇa saṃvatsarābhyām saṃvatsaraiḥ saṃvatsarebhiḥ
Dativesaṃvatsarāya saṃvatsarābhyām saṃvatsarebhyaḥ
Ablativesaṃvatsarāt saṃvatsarābhyām saṃvatsarebhyaḥ
Genitivesaṃvatsarasya saṃvatsarayoḥ saṃvatsarāṇām
Locativesaṃvatsare saṃvatsarayoḥ saṃvatsareṣu

Compound saṃvatsara -

Adverb -saṃvatsaram -saṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria