Declension table of saṃvat

Deva

NeuterSingularDualPlural
Nominativesaṃvat saṃvantī saṃvatī saṃvanti
Vocativesaṃvat saṃvantī saṃvatī saṃvanti
Accusativesaṃvat saṃvantī saṃvatī saṃvanti
Instrumentalsaṃvatā saṃvadbhyām saṃvadbhiḥ
Dativesaṃvate saṃvadbhyām saṃvadbhyaḥ
Ablativesaṃvataḥ saṃvadbhyām saṃvadbhyaḥ
Genitivesaṃvataḥ saṃvatoḥ saṃvatām
Locativesaṃvati saṃvatoḥ saṃvatsu

Adverb -saṃvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria