Declension table of saṃvat

Deva

MasculineSingularDualPlural
Nominativesaṃvān saṃvantau saṃvantaḥ
Vocativesaṃvan saṃvantau saṃvantaḥ
Accusativesaṃvantam saṃvantau saṃvataḥ
Instrumentalsaṃvatā saṃvadbhyām saṃvadbhiḥ
Dativesaṃvate saṃvadbhyām saṃvadbhyaḥ
Ablativesaṃvataḥ saṃvadbhyām saṃvadbhyaḥ
Genitivesaṃvataḥ saṃvatoḥ saṃvatām
Locativesaṃvati saṃvatoḥ saṃvatsu

Compound saṃvat -

Adverb -saṃvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria