Declension table of saṃvat

Deva

FeminineSingularDualPlural
Nominativesaṃvat saṃvatau saṃvataḥ
Vocativesaṃvat saṃvatau saṃvataḥ
Accusativesaṃvatam saṃvatau saṃvataḥ
Instrumentalsaṃvatā saṃvadbhyām saṃvadbhiḥ
Dativesaṃvate saṃvadbhyām saṃvadbhyaḥ
Ablativesaṃvataḥ saṃvadbhyām saṃvadbhyaḥ
Genitivesaṃvataḥ saṃvatoḥ saṃvatām
Locativesaṃvati saṃvatoḥ saṃvatsu

Compound saṃvat -

Adverb -saṃvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria