Declension table of ?saṃvasu

Deva

MasculineSingularDualPlural
Nominativesaṃvasuḥ saṃvasū saṃvasavaḥ
Vocativesaṃvaso saṃvasū saṃvasavaḥ
Accusativesaṃvasum saṃvasū saṃvasūn
Instrumentalsaṃvasunā saṃvasubhyām saṃvasubhiḥ
Dativesaṃvasave saṃvasubhyām saṃvasubhyaḥ
Ablativesaṃvasoḥ saṃvasubhyām saṃvasubhyaḥ
Genitivesaṃvasoḥ saṃvasvoḥ saṃvasūnām
Locativesaṃvasau saṃvasvoḥ saṃvasuṣu

Compound saṃvasu -

Adverb -saṃvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria