Declension table of ?saṃvasati

Deva

FeminineSingularDualPlural
Nominativesaṃvasatiḥ saṃvasatī saṃvasatayaḥ
Vocativesaṃvasate saṃvasatī saṃvasatayaḥ
Accusativesaṃvasatim saṃvasatī saṃvasatīḥ
Instrumentalsaṃvasatyā saṃvasatibhyām saṃvasatibhiḥ
Dativesaṃvasatyai saṃvasataye saṃvasatibhyām saṃvasatibhyaḥ
Ablativesaṃvasatyāḥ saṃvasateḥ saṃvasatibhyām saṃvasatibhyaḥ
Genitivesaṃvasatyāḥ saṃvasateḥ saṃvasatyoḥ saṃvasatīnām
Locativesaṃvasatyām saṃvasatau saṃvasatyoḥ saṃvasatiṣu

Compound saṃvasati -

Adverb -saṃvasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria