Declension table of ?saṃvasatha

Deva

MasculineSingularDualPlural
Nominativesaṃvasathaḥ saṃvasathau saṃvasathāḥ
Vocativesaṃvasatha saṃvasathau saṃvasathāḥ
Accusativesaṃvasatham saṃvasathau saṃvasathān
Instrumentalsaṃvasathena saṃvasathābhyām saṃvasathaiḥ saṃvasathebhiḥ
Dativesaṃvasathāya saṃvasathābhyām saṃvasathebhyaḥ
Ablativesaṃvasathāt saṃvasathābhyām saṃvasathebhyaḥ
Genitivesaṃvasathasya saṃvasathayoḥ saṃvasathānām
Locativesaṃvasathe saṃvasathayoḥ saṃvasatheṣu

Compound saṃvasatha -

Adverb -saṃvasatham -saṃvasathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria