Declension table of ?saṃvasana

Deva

NeuterSingularDualPlural
Nominativesaṃvasanam saṃvasane saṃvasanāni
Vocativesaṃvasana saṃvasane saṃvasanāni
Accusativesaṃvasanam saṃvasane saṃvasanāni
Instrumentalsaṃvasanena saṃvasanābhyām saṃvasanaiḥ
Dativesaṃvasanāya saṃvasanābhyām saṃvasanebhyaḥ
Ablativesaṃvasanāt saṃvasanābhyām saṃvasanebhyaḥ
Genitivesaṃvasanasya saṃvasanayoḥ saṃvasanānām
Locativesaṃvasane saṃvasanayoḥ saṃvasaneṣu

Compound saṃvasana -

Adverb -saṃvasanam -saṃvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria