Declension table of ?saṃvartitā

Deva

FeminineSingularDualPlural
Nominativesaṃvartitā saṃvartite saṃvartitāḥ
Vocativesaṃvartite saṃvartite saṃvartitāḥ
Accusativesaṃvartitām saṃvartite saṃvartitāḥ
Instrumentalsaṃvartitayā saṃvartitābhyām saṃvartitābhiḥ
Dativesaṃvartitāyai saṃvartitābhyām saṃvartitābhyaḥ
Ablativesaṃvartitāyāḥ saṃvartitābhyām saṃvartitābhyaḥ
Genitivesaṃvartitāyāḥ saṃvartitayoḥ saṃvartitānām
Locativesaṃvartitāyām saṃvartitayoḥ saṃvartitāsu

Adverb -saṃvartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria