Declension table of ?saṃvartita

Deva

NeuterSingularDualPlural
Nominativesaṃvartitam saṃvartite saṃvartitāni
Vocativesaṃvartita saṃvartite saṃvartitāni
Accusativesaṃvartitam saṃvartite saṃvartitāni
Instrumentalsaṃvartitena saṃvartitābhyām saṃvartitaiḥ
Dativesaṃvartitāya saṃvartitābhyām saṃvartitebhyaḥ
Ablativesaṃvartitāt saṃvartitābhyām saṃvartitebhyaḥ
Genitivesaṃvartitasya saṃvartitayoḥ saṃvartitānām
Locativesaṃvartite saṃvartitayoḥ saṃvartiteṣu

Compound saṃvartita -

Adverb -saṃvartitam -saṃvartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria