Declension table of ?saṃvartikā

Deva

FeminineSingularDualPlural
Nominativesaṃvartikā saṃvartike saṃvartikāḥ
Vocativesaṃvartike saṃvartike saṃvartikāḥ
Accusativesaṃvartikām saṃvartike saṃvartikāḥ
Instrumentalsaṃvartikayā saṃvartikābhyām saṃvartikābhiḥ
Dativesaṃvartikāyai saṃvartikābhyām saṃvartikābhyaḥ
Ablativesaṃvartikāyāḥ saṃvartikābhyām saṃvartikābhyaḥ
Genitivesaṃvartikāyāḥ saṃvartikayoḥ saṃvartikānām
Locativesaṃvartikāyām saṃvartikayoḥ saṃvartikāsu

Adverb -saṃvartikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria