Declension table of ?saṃvarti

Deva

FeminineSingularDualPlural
Nominativesaṃvartiḥ saṃvartī saṃvartayaḥ
Vocativesaṃvarte saṃvartī saṃvartayaḥ
Accusativesaṃvartim saṃvartī saṃvartīḥ
Instrumentalsaṃvartyā saṃvartibhyām saṃvartibhiḥ
Dativesaṃvartyai saṃvartaye saṃvartibhyām saṃvartibhyaḥ
Ablativesaṃvartyāḥ saṃvarteḥ saṃvartibhyām saṃvartibhyaḥ
Genitivesaṃvartyāḥ saṃvarteḥ saṃvartyoḥ saṃvartīnām
Locativesaṃvartyām saṃvartau saṃvartyoḥ saṃvartiṣu

Compound saṃvarti -

Adverb -saṃvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria