Declension table of ?saṃvartanī

Deva

FeminineSingularDualPlural
Nominativesaṃvartanī saṃvartanyau saṃvartanyaḥ
Vocativesaṃvartani saṃvartanyau saṃvartanyaḥ
Accusativesaṃvartanīm saṃvartanyau saṃvartanīḥ
Instrumentalsaṃvartanyā saṃvartanībhyām saṃvartanībhiḥ
Dativesaṃvartanyai saṃvartanībhyām saṃvartanībhyaḥ
Ablativesaṃvartanyāḥ saṃvartanībhyām saṃvartanībhyaḥ
Genitivesaṃvartanyāḥ saṃvartanyoḥ saṃvartanīnām
Locativesaṃvartanyām saṃvartanyoḥ saṃvartanīṣu

Compound saṃvartani - saṃvartanī -

Adverb -saṃvartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria