Declension table of ?saṃvartana

Deva

NeuterSingularDualPlural
Nominativesaṃvartanam saṃvartane saṃvartanāni
Vocativesaṃvartana saṃvartane saṃvartanāni
Accusativesaṃvartanam saṃvartane saṃvartanāni
Instrumentalsaṃvartanena saṃvartanābhyām saṃvartanaiḥ
Dativesaṃvartanāya saṃvartanābhyām saṃvartanebhyaḥ
Ablativesaṃvartanāt saṃvartanābhyām saṃvartanebhyaḥ
Genitivesaṃvartanasya saṃvartanayoḥ saṃvartanānām
Locativesaṃvartane saṃvartanayoḥ saṃvartaneṣu

Compound saṃvartana -

Adverb -saṃvartanam -saṃvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria