Declension table of ?saṃvartana

Deva

MasculineSingularDualPlural
Nominativesaṃvartanaḥ saṃvartanau saṃvartanāḥ
Vocativesaṃvartana saṃvartanau saṃvartanāḥ
Accusativesaṃvartanam saṃvartanau saṃvartanān
Instrumentalsaṃvartanena saṃvartanābhyām saṃvartanaiḥ saṃvartanebhiḥ
Dativesaṃvartanāya saṃvartanābhyām saṃvartanebhyaḥ
Ablativesaṃvartanāt saṃvartanābhyām saṃvartanebhyaḥ
Genitivesaṃvartanasya saṃvartanayoḥ saṃvartanānām
Locativesaṃvartane saṃvartanayoḥ saṃvartaneṣu

Compound saṃvartana -

Adverb -saṃvartanam -saṃvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria