Declension table of ?saṃvartamaruttīya

Deva

MasculineSingularDualPlural
Nominativesaṃvartamaruttīyaḥ saṃvartamaruttīyau saṃvartamaruttīyāḥ
Vocativesaṃvartamaruttīya saṃvartamaruttīyau saṃvartamaruttīyāḥ
Accusativesaṃvartamaruttīyam saṃvartamaruttīyau saṃvartamaruttīyān
Instrumentalsaṃvartamaruttīyena saṃvartamaruttīyābhyām saṃvartamaruttīyaiḥ saṃvartamaruttīyebhiḥ
Dativesaṃvartamaruttīyāya saṃvartamaruttīyābhyām saṃvartamaruttīyebhyaḥ
Ablativesaṃvartamaruttīyāt saṃvartamaruttīyābhyām saṃvartamaruttīyebhyaḥ
Genitivesaṃvartamaruttīyasya saṃvartamaruttīyayoḥ saṃvartamaruttīyānām
Locativesaṃvartamaruttīye saṃvartamaruttīyayoḥ saṃvartamaruttīyeṣu

Compound saṃvartamaruttīya -

Adverb -saṃvartamaruttīyam -saṃvartamaruttīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria