Declension table of ?saṃvartakin

Deva

MasculineSingularDualPlural
Nominativesaṃvartakī saṃvartakinau saṃvartakinaḥ
Vocativesaṃvartakin saṃvartakinau saṃvartakinaḥ
Accusativesaṃvartakinam saṃvartakinau saṃvartakinaḥ
Instrumentalsaṃvartakinā saṃvartakibhyām saṃvartakibhiḥ
Dativesaṃvartakine saṃvartakibhyām saṃvartakibhyaḥ
Ablativesaṃvartakinaḥ saṃvartakibhyām saṃvartakibhyaḥ
Genitivesaṃvartakinaḥ saṃvartakinoḥ saṃvartakinām
Locativesaṃvartakini saṃvartakinoḥ saṃvartakiṣu

Compound saṃvartaki -

Adverb -saṃvartaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria