Declension table of ?saṃvartakalpa

Deva

MasculineSingularDualPlural
Nominativesaṃvartakalpaḥ saṃvartakalpau saṃvartakalpāḥ
Vocativesaṃvartakalpa saṃvartakalpau saṃvartakalpāḥ
Accusativesaṃvartakalpam saṃvartakalpau saṃvartakalpān
Instrumentalsaṃvartakalpena saṃvartakalpābhyām saṃvartakalpaiḥ saṃvartakalpebhiḥ
Dativesaṃvartakalpāya saṃvartakalpābhyām saṃvartakalpebhyaḥ
Ablativesaṃvartakalpāt saṃvartakalpābhyām saṃvartakalpebhyaḥ
Genitivesaṃvartakalpasya saṃvartakalpayoḥ saṃvartakalpānām
Locativesaṃvartakalpe saṃvartakalpayoḥ saṃvartakalpeṣu

Compound saṃvartakalpa -

Adverb -saṃvartakalpam -saṃvartakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria