Declension table of ?saṃvartakāgni

Deva

MasculineSingularDualPlural
Nominativesaṃvartakāgniḥ saṃvartakāgnī saṃvartakāgnayaḥ
Vocativesaṃvartakāgne saṃvartakāgnī saṃvartakāgnayaḥ
Accusativesaṃvartakāgnim saṃvartakāgnī saṃvartakāgnīn
Instrumentalsaṃvartakāgninā saṃvartakāgnibhyām saṃvartakāgnibhiḥ
Dativesaṃvartakāgnaye saṃvartakāgnibhyām saṃvartakāgnibhyaḥ
Ablativesaṃvartakāgneḥ saṃvartakāgnibhyām saṃvartakāgnibhyaḥ
Genitivesaṃvartakāgneḥ saṃvartakāgnyoḥ saṃvartakāgnīnām
Locativesaṃvartakāgnau saṃvartakāgnyoḥ saṃvartakāgniṣu

Compound saṃvartakāgni -

Adverb -saṃvartakāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria