Declension table of ?saṃvartakā

Deva

FeminineSingularDualPlural
Nominativesaṃvartakā saṃvartake saṃvartakāḥ
Vocativesaṃvartake saṃvartake saṃvartakāḥ
Accusativesaṃvartakām saṃvartake saṃvartakāḥ
Instrumentalsaṃvartakayā saṃvartakābhyām saṃvartakābhiḥ
Dativesaṃvartakāyai saṃvartakābhyām saṃvartakābhyaḥ
Ablativesaṃvartakāyāḥ saṃvartakābhyām saṃvartakābhyaḥ
Genitivesaṃvartakāyāḥ saṃvartakayoḥ saṃvartakānām
Locativesaṃvartakāyām saṃvartakayoḥ saṃvartakāsu

Adverb -saṃvartakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria