Declension table of saṃvartaka

Deva

NeuterSingularDualPlural
Nominativesaṃvartakam saṃvartake saṃvartakāni
Vocativesaṃvartaka saṃvartake saṃvartakāni
Accusativesaṃvartakam saṃvartake saṃvartakāni
Instrumentalsaṃvartakena saṃvartakābhyām saṃvartakaiḥ
Dativesaṃvartakāya saṃvartakābhyām saṃvartakebhyaḥ
Ablativesaṃvartakāt saṃvartakābhyām saṃvartakebhyaḥ
Genitivesaṃvartakasya saṃvartakayoḥ saṃvartakānām
Locativesaṃvartake saṃvartakayoḥ saṃvartakeṣu

Compound saṃvartaka -

Adverb -saṃvartakam -saṃvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria