Declension table of ?saṃvartārka

Deva

MasculineSingularDualPlural
Nominativesaṃvartārkaḥ saṃvartārkau saṃvartārkāḥ
Vocativesaṃvartārka saṃvartārkau saṃvartārkāḥ
Accusativesaṃvartārkam saṃvartārkau saṃvartārkān
Instrumentalsaṃvartārkeṇa saṃvartārkābhyām saṃvartārkaiḥ saṃvartārkebhiḥ
Dativesaṃvartārkāya saṃvartārkābhyām saṃvartārkebhyaḥ
Ablativesaṃvartārkāt saṃvartārkābhyām saṃvartārkebhyaḥ
Genitivesaṃvartārkasya saṃvartārkayoḥ saṃvartārkāṇām
Locativesaṃvartārke saṃvartārkayoḥ saṃvartārkeṣu

Compound saṃvartārka -

Adverb -saṃvartārkam -saṃvartārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria