Declension table of ?saṃvartāgni

Deva

MasculineSingularDualPlural
Nominativesaṃvartāgniḥ saṃvartāgnī saṃvartāgnayaḥ
Vocativesaṃvartāgne saṃvartāgnī saṃvartāgnayaḥ
Accusativesaṃvartāgnim saṃvartāgnī saṃvartāgnīn
Instrumentalsaṃvartāgninā saṃvartāgnibhyām saṃvartāgnibhiḥ
Dativesaṃvartāgnaye saṃvartāgnibhyām saṃvartāgnibhyaḥ
Ablativesaṃvartāgneḥ saṃvartāgnibhyām saṃvartāgnibhyaḥ
Genitivesaṃvartāgneḥ saṃvartāgnyoḥ saṃvartāgnīnām
Locativesaṃvartāgnau saṃvartāgnyoḥ saṃvartāgniṣu

Compound saṃvartāgni -

Adverb -saṃvartāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria