Declension table of saṃvarta

Deva

NeuterSingularDualPlural
Nominativesaṃvartam saṃvarte saṃvartāni
Vocativesaṃvarta saṃvarte saṃvartāni
Accusativesaṃvartam saṃvarte saṃvartāni
Instrumentalsaṃvartena saṃvartābhyām saṃvartaiḥ
Dativesaṃvartāya saṃvartābhyām saṃvartebhyaḥ
Ablativesaṃvartāt saṃvartābhyām saṃvartebhyaḥ
Genitivesaṃvartasya saṃvartayoḥ saṃvartānām
Locativesaṃvarte saṃvartayoḥ saṃvarteṣu

Compound saṃvarta -

Adverb -saṃvartam -saṃvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria