Declension table of saṃvarta

Deva

MasculineSingularDualPlural
Nominativesaṃvartaḥ saṃvartau saṃvartāḥ
Vocativesaṃvarta saṃvartau saṃvartāḥ
Accusativesaṃvartam saṃvartau saṃvartān
Instrumentalsaṃvartena saṃvartābhyām saṃvartaiḥ saṃvartebhiḥ
Dativesaṃvartāya saṃvartābhyām saṃvartebhyaḥ
Ablativesaṃvartāt saṃvartābhyām saṃvartebhyaḥ
Genitivesaṃvartasya saṃvartayoḥ saṃvartānām
Locativesaṃvarte saṃvartayoḥ saṃvarteṣu

Compound saṃvarta -

Adverb -saṃvartam -saṃvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria