Declension table of ?saṃvarodayatantra

Deva

NeuterSingularDualPlural
Nominativesaṃvarodayatantram saṃvarodayatantre saṃvarodayatantrāṇi
Vocativesaṃvarodayatantra saṃvarodayatantre saṃvarodayatantrāṇi
Accusativesaṃvarodayatantram saṃvarodayatantre saṃvarodayatantrāṇi
Instrumentalsaṃvarodayatantreṇa saṃvarodayatantrābhyām saṃvarodayatantraiḥ
Dativesaṃvarodayatantrāya saṃvarodayatantrābhyām saṃvarodayatantrebhyaḥ
Ablativesaṃvarodayatantrāt saṃvarodayatantrābhyām saṃvarodayatantrebhyaḥ
Genitivesaṃvarodayatantrasya saṃvarodayatantrayoḥ saṃvarodayatantrāṇām
Locativesaṃvarodayatantre saṃvarodayatantrayoḥ saṃvarodayatantreṣu

Compound saṃvarodayatantra -

Adverb -saṃvarodayatantram -saṃvarodayatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria