Declension table of ?saṃvarmitā

Deva

FeminineSingularDualPlural
Nominativesaṃvarmitā saṃvarmite saṃvarmitāḥ
Vocativesaṃvarmite saṃvarmite saṃvarmitāḥ
Accusativesaṃvarmitām saṃvarmite saṃvarmitāḥ
Instrumentalsaṃvarmitayā saṃvarmitābhyām saṃvarmitābhiḥ
Dativesaṃvarmitāyai saṃvarmitābhyām saṃvarmitābhyaḥ
Ablativesaṃvarmitāyāḥ saṃvarmitābhyām saṃvarmitābhyaḥ
Genitivesaṃvarmitāyāḥ saṃvarmitayoḥ saṃvarmitānām
Locativesaṃvarmitāyām saṃvarmitayoḥ saṃvarmitāsu

Adverb -saṃvarmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria