Declension table of ?saṃvarjana

Deva

NeuterSingularDualPlural
Nominativesaṃvarjanam saṃvarjane saṃvarjanāni
Vocativesaṃvarjana saṃvarjane saṃvarjanāni
Accusativesaṃvarjanam saṃvarjane saṃvarjanāni
Instrumentalsaṃvarjanena saṃvarjanābhyām saṃvarjanaiḥ
Dativesaṃvarjanāya saṃvarjanābhyām saṃvarjanebhyaḥ
Ablativesaṃvarjanāt saṃvarjanābhyām saṃvarjanebhyaḥ
Genitivesaṃvarjanasya saṃvarjanayoḥ saṃvarjanānām
Locativesaṃvarjane saṃvarjanayoḥ saṃvarjaneṣu

Compound saṃvarjana -

Adverb -saṃvarjanam -saṃvarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria