Declension table of ?saṃvargyā

Deva

FeminineSingularDualPlural
Nominativesaṃvargyā saṃvargye saṃvargyāḥ
Vocativesaṃvargye saṃvargye saṃvargyāḥ
Accusativesaṃvargyām saṃvargye saṃvargyāḥ
Instrumentalsaṃvargyayā saṃvargyābhyām saṃvargyābhiḥ
Dativesaṃvargyāyai saṃvargyābhyām saṃvargyābhyaḥ
Ablativesaṃvargyāyāḥ saṃvargyābhyām saṃvargyābhyaḥ
Genitivesaṃvargyāyāḥ saṃvargyayoḥ saṃvargyāṇām
Locativesaṃvargyāyām saṃvargyayoḥ saṃvargyāsu

Adverb -saṃvargyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria