Declension table of ?saṃvargya

Deva

NeuterSingularDualPlural
Nominativesaṃvargyam saṃvargye saṃvargyāṇi
Vocativesaṃvargya saṃvargye saṃvargyāṇi
Accusativesaṃvargyam saṃvargye saṃvargyāṇi
Instrumentalsaṃvargyeṇa saṃvargyābhyām saṃvargyaiḥ
Dativesaṃvargyāya saṃvargyābhyām saṃvargyebhyaḥ
Ablativesaṃvargyāt saṃvargyābhyām saṃvargyebhyaḥ
Genitivesaṃvargyasya saṃvargyayoḥ saṃvargyāṇām
Locativesaṃvargye saṃvargyayoḥ saṃvargyeṣu

Compound saṃvargya -

Adverb -saṃvargyam -saṃvargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria