Declension table of ?saṃvargavidyā

Deva

FeminineSingularDualPlural
Nominativesaṃvargavidyā saṃvargavidye saṃvargavidyāḥ
Vocativesaṃvargavidye saṃvargavidye saṃvargavidyāḥ
Accusativesaṃvargavidyām saṃvargavidye saṃvargavidyāḥ
Instrumentalsaṃvargavidyayā saṃvargavidyābhyām saṃvargavidyābhiḥ
Dativesaṃvargavidyāyai saṃvargavidyābhyām saṃvargavidyābhyaḥ
Ablativesaṃvargavidyāyāḥ saṃvargavidyābhyām saṃvargavidyābhyaḥ
Genitivesaṃvargavidyāyāḥ saṃvargavidyayoḥ saṃvargavidyānām
Locativesaṃvargavidyāyām saṃvargavidyayoḥ saṃvargavidyāsu

Adverb -saṃvargavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria