Declension table of ?saṃvarga

Deva

NeuterSingularDualPlural
Nominativesaṃvargam saṃvarge saṃvargāṇi
Vocativesaṃvarga saṃvarge saṃvargāṇi
Accusativesaṃvargam saṃvarge saṃvargāṇi
Instrumentalsaṃvargeṇa saṃvargābhyām saṃvargaiḥ
Dativesaṃvargāya saṃvargābhyām saṃvargebhyaḥ
Ablativesaṃvargāt saṃvargābhyām saṃvargebhyaḥ
Genitivesaṃvargasya saṃvargayoḥ saṃvargāṇām
Locativesaṃvarge saṃvargayoḥ saṃvargeṣu

Compound saṃvarga -

Adverb -saṃvargam -saṃvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria