Declension table of ?saṃvarga

Deva

MasculineSingularDualPlural
Nominativesaṃvargaḥ saṃvargau saṃvargāḥ
Vocativesaṃvarga saṃvargau saṃvargāḥ
Accusativesaṃvargam saṃvargau saṃvargān
Instrumentalsaṃvargeṇa saṃvargābhyām saṃvargaiḥ saṃvargebhiḥ
Dativesaṃvargāya saṃvargābhyām saṃvargebhyaḥ
Ablativesaṃvargāt saṃvargābhyām saṃvargebhyaḥ
Genitivesaṃvargasya saṃvargayoḥ saṃvargāṇām
Locativesaṃvarge saṃvargayoḥ saṃvargeṣu

Compound saṃvarga -

Adverb -saṃvargam -saṃvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria