Declension table of ?saṃvardhitā

Deva

FeminineSingularDualPlural
Nominativesaṃvardhitā saṃvardhite saṃvardhitāḥ
Vocativesaṃvardhite saṃvardhite saṃvardhitāḥ
Accusativesaṃvardhitām saṃvardhite saṃvardhitāḥ
Instrumentalsaṃvardhitayā saṃvardhitābhyām saṃvardhitābhiḥ
Dativesaṃvardhitāyai saṃvardhitābhyām saṃvardhitābhyaḥ
Ablativesaṃvardhitāyāḥ saṃvardhitābhyām saṃvardhitābhyaḥ
Genitivesaṃvardhitāyāḥ saṃvardhitayoḥ saṃvardhitānām
Locativesaṃvardhitāyām saṃvardhitayoḥ saṃvardhitāsu

Adverb -saṃvardhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria