Declension table of ?saṃvardhayitṛ

Deva

MasculineSingularDualPlural
Nominativesaṃvardhayitā saṃvardhayitārau saṃvardhayitāraḥ
Vocativesaṃvardhayitaḥ saṃvardhayitārau saṃvardhayitāraḥ
Accusativesaṃvardhayitāram saṃvardhayitārau saṃvardhayitṝn
Instrumentalsaṃvardhayitrā saṃvardhayitṛbhyām saṃvardhayitṛbhiḥ
Dativesaṃvardhayitre saṃvardhayitṛbhyām saṃvardhayitṛbhyaḥ
Ablativesaṃvardhayituḥ saṃvardhayitṛbhyām saṃvardhayitṛbhyaḥ
Genitivesaṃvardhayituḥ saṃvardhayitroḥ saṃvardhayitṝṇām
Locativesaṃvardhayitari saṃvardhayitroḥ saṃvardhayitṛṣu

Compound saṃvardhayitṛ -

Adverb -saṃvardhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria