Declension table of ?saṃvardhanīyā

Deva

FeminineSingularDualPlural
Nominativesaṃvardhanīyā saṃvardhanīye saṃvardhanīyāḥ
Vocativesaṃvardhanīye saṃvardhanīye saṃvardhanīyāḥ
Accusativesaṃvardhanīyām saṃvardhanīye saṃvardhanīyāḥ
Instrumentalsaṃvardhanīyayā saṃvardhanīyābhyām saṃvardhanīyābhiḥ
Dativesaṃvardhanīyāyai saṃvardhanīyābhyām saṃvardhanīyābhyaḥ
Ablativesaṃvardhanīyāyāḥ saṃvardhanīyābhyām saṃvardhanīyābhyaḥ
Genitivesaṃvardhanīyāyāḥ saṃvardhanīyayoḥ saṃvardhanīyānām
Locativesaṃvardhanīyāyām saṃvardhanīyayoḥ saṃvardhanīyāsu

Adverb -saṃvardhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria