Declension table of ?saṃvardhanīya

Deva

NeuterSingularDualPlural
Nominativesaṃvardhanīyam saṃvardhanīye saṃvardhanīyāni
Vocativesaṃvardhanīya saṃvardhanīye saṃvardhanīyāni
Accusativesaṃvardhanīyam saṃvardhanīye saṃvardhanīyāni
Instrumentalsaṃvardhanīyena saṃvardhanīyābhyām saṃvardhanīyaiḥ
Dativesaṃvardhanīyāya saṃvardhanīyābhyām saṃvardhanīyebhyaḥ
Ablativesaṃvardhanīyāt saṃvardhanīyābhyām saṃvardhanīyebhyaḥ
Genitivesaṃvardhanīyasya saṃvardhanīyayoḥ saṃvardhanīyānām
Locativesaṃvardhanīye saṃvardhanīyayoḥ saṃvardhanīyeṣu

Compound saṃvardhanīya -

Adverb -saṃvardhanīyam -saṃvardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria